Declension table of ?saṃskārādimat

Deva

NeuterSingularDualPlural
Nominativesaṃskārādimat saṃskārādimantī saṃskārādimatī saṃskārādimanti
Vocativesaṃskārādimat saṃskārādimantī saṃskārādimatī saṃskārādimanti
Accusativesaṃskārādimat saṃskārādimantī saṃskārādimatī saṃskārādimanti
Instrumentalsaṃskārādimatā saṃskārādimadbhyām saṃskārādimadbhiḥ
Dativesaṃskārādimate saṃskārādimadbhyām saṃskārādimadbhyaḥ
Ablativesaṃskārādimataḥ saṃskārādimadbhyām saṃskārādimadbhyaḥ
Genitivesaṃskārādimataḥ saṃskārādimatoḥ saṃskārādimatām
Locativesaṃskārādimati saṃskārādimatoḥ saṃskārādimatsu

Adverb -saṃskārādimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria