Declension table of saṃskāra

Deva

MasculineSingularDualPlural
Nominativesaṃskāraḥ saṃskārau saṃskārāḥ
Vocativesaṃskāra saṃskārau saṃskārāḥ
Accusativesaṃskāram saṃskārau saṃskārān
Instrumentalsaṃskāreṇa saṃskārābhyām saṃskāraiḥ saṃskārebhiḥ
Dativesaṃskārāya saṃskārābhyām saṃskārebhyaḥ
Ablativesaṃskārāt saṃskārābhyām saṃskārebhyaḥ
Genitivesaṃskārasya saṃskārayoḥ saṃskārāṇām
Locativesaṃskāre saṃskārayoḥ saṃskāreṣu

Compound saṃskāra -

Adverb -saṃskāram -saṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria