Declension table of saṃskṛtrimā

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtrimā saṃskṛtrime saṃskṛtrimāḥ
Vocativesaṃskṛtrime saṃskṛtrime saṃskṛtrimāḥ
Accusativesaṃskṛtrimām saṃskṛtrime saṃskṛtrimāḥ
Instrumentalsaṃskṛtrimayā saṃskṛtrimābhyām saṃskṛtrimābhiḥ
Dativesaṃskṛtrimāyai saṃskṛtrimābhyām saṃskṛtrimābhyaḥ
Ablativesaṃskṛtrimāyāḥ saṃskṛtrimābhyām saṃskṛtrimābhyaḥ
Genitivesaṃskṛtrimāyāḥ saṃskṛtrimayoḥ saṃskṛtrimāṇām
Locativesaṃskṛtrimāyām saṃskṛtrimayoḥ saṃskṛtrimāsu

Adverb -saṃskṛtrimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria