Declension table of ?saṃskṛtokti

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtoktiḥ saṃskṛtoktī saṃskṛtoktayaḥ
Vocativesaṃskṛtokte saṃskṛtoktī saṃskṛtoktayaḥ
Accusativesaṃskṛtoktim saṃskṛtoktī saṃskṛtoktīḥ
Instrumentalsaṃskṛtoktyā saṃskṛtoktibhyām saṃskṛtoktibhiḥ
Dativesaṃskṛtoktyai saṃskṛtoktaye saṃskṛtoktibhyām saṃskṛtoktibhyaḥ
Ablativesaṃskṛtoktyāḥ saṃskṛtokteḥ saṃskṛtoktibhyām saṃskṛtoktibhyaḥ
Genitivesaṃskṛtoktyāḥ saṃskṛtokteḥ saṃskṛtoktyoḥ saṃskṛtoktīnām
Locativesaṃskṛtoktyām saṃskṛtoktau saṃskṛtoktyoḥ saṃskṛtoktiṣu

Compound saṃskṛtokti -

Adverb -saṃskṛtokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria