Declension table of ?saṃskṛtavatā

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtavatā saṃskṛtavate saṃskṛtavatāḥ
Vocativesaṃskṛtavate saṃskṛtavate saṃskṛtavatāḥ
Accusativesaṃskṛtavatām saṃskṛtavate saṃskṛtavatāḥ
Instrumentalsaṃskṛtavatayā saṃskṛtavatābhyām saṃskṛtavatābhiḥ
Dativesaṃskṛtavatāyai saṃskṛtavatābhyām saṃskṛtavatābhyaḥ
Ablativesaṃskṛtavatāyāḥ saṃskṛtavatābhyām saṃskṛtavatābhyaḥ
Genitivesaṃskṛtavatāyāḥ saṃskṛtavatayoḥ saṃskṛtavatānām
Locativesaṃskṛtavatāyām saṃskṛtavatayoḥ saṃskṛtavatāsu

Adverb -saṃskṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria