Declension table of ?saṃskṛtatva

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtatvam saṃskṛtatve saṃskṛtatvāni
Vocativesaṃskṛtatva saṃskṛtatve saṃskṛtatvāni
Accusativesaṃskṛtatvam saṃskṛtatve saṃskṛtatvāni
Instrumentalsaṃskṛtatvena saṃskṛtatvābhyām saṃskṛtatvaiḥ
Dativesaṃskṛtatvāya saṃskṛtatvābhyām saṃskṛtatvebhyaḥ
Ablativesaṃskṛtatvāt saṃskṛtatvābhyām saṃskṛtatvebhyaḥ
Genitivesaṃskṛtatvasya saṃskṛtatvayoḥ saṃskṛtatvānām
Locativesaṃskṛtatve saṃskṛtatvayoḥ saṃskṛtatveṣu

Compound saṃskṛtatva -

Adverb -saṃskṛtatvam -saṃskṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria