Declension table of ?saṃskṛtatra

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtatram saṃskṛtatre saṃskṛtatrāṇi
Vocativesaṃskṛtatra saṃskṛtatre saṃskṛtatrāṇi
Accusativesaṃskṛtatram saṃskṛtatre saṃskṛtatrāṇi
Instrumentalsaṃskṛtatreṇa saṃskṛtatrābhyām saṃskṛtatraiḥ
Dativesaṃskṛtatrāya saṃskṛtatrābhyām saṃskṛtatrebhyaḥ
Ablativesaṃskṛtatrāt saṃskṛtatrābhyām saṃskṛtatrebhyaḥ
Genitivesaṃskṛtatrasya saṃskṛtatrayoḥ saṃskṛtatrāṇām
Locativesaṃskṛtatre saṃskṛtatrayoḥ saṃskṛtatreṣu

Compound saṃskṛtatra -

Adverb -saṃskṛtatram -saṃskṛtatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria