Declension table of ?saṃskṛtamayī

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtamayī saṃskṛtamayyau saṃskṛtamayyaḥ
Vocativesaṃskṛtamayi saṃskṛtamayyau saṃskṛtamayyaḥ
Accusativesaṃskṛtamayīm saṃskṛtamayyau saṃskṛtamayīḥ
Instrumentalsaṃskṛtamayyā saṃskṛtamayībhyām saṃskṛtamayībhiḥ
Dativesaṃskṛtamayyai saṃskṛtamayībhyām saṃskṛtamayībhyaḥ
Ablativesaṃskṛtamayyāḥ saṃskṛtamayībhyām saṃskṛtamayībhyaḥ
Genitivesaṃskṛtamayyāḥ saṃskṛtamayyoḥ saṃskṛtamayīnām
Locativesaṃskṛtamayyām saṃskṛtamayyoḥ saṃskṛtamayīṣu

Compound saṃskṛtamayi - saṃskṛtamayī -

Adverb -saṃskṛtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria