Declension table of ?saṃskṛtamālā

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtamālā saṃskṛtamāle saṃskṛtamālāḥ
Vocativesaṃskṛtamāle saṃskṛtamāle saṃskṛtamālāḥ
Accusativesaṃskṛtamālām saṃskṛtamāle saṃskṛtamālāḥ
Instrumentalsaṃskṛtamālayā saṃskṛtamālābhyām saṃskṛtamālābhiḥ
Dativesaṃskṛtamālāyai saṃskṛtamālābhyām saṃskṛtamālābhyaḥ
Ablativesaṃskṛtamālāyāḥ saṃskṛtamālābhyām saṃskṛtamālābhyaḥ
Genitivesaṃskṛtamālāyāḥ saṃskṛtamālayoḥ saṃskṛtamālānām
Locativesaṃskṛtamālāyām saṃskṛtamālayoḥ saṃskṛtamālāsu

Adverb -saṃskṛtamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria