Declension table of ?saṃskṛtātman

Deva

MasculineSingularDualPlural
Nominativesaṃskṛtātmā saṃskṛtātmānau saṃskṛtātmānaḥ
Vocativesaṃskṛtātman saṃskṛtātmānau saṃskṛtātmānaḥ
Accusativesaṃskṛtātmānam saṃskṛtātmānau saṃskṛtātmanaḥ
Instrumentalsaṃskṛtātmanā saṃskṛtātmabhyām saṃskṛtātmabhiḥ
Dativesaṃskṛtātmane saṃskṛtātmabhyām saṃskṛtātmabhyaḥ
Ablativesaṃskṛtātmanaḥ saṃskṛtātmabhyām saṃskṛtātmabhyaḥ
Genitivesaṃskṛtātmanaḥ saṃskṛtātmanoḥ saṃskṛtātmanām
Locativesaṃskṛtātmani saṃskṛtātmanoḥ saṃskṛtātmasu

Compound saṃskṛtātma -

Adverb -saṃskṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria