Declension table of saṃskṛta

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtam saṃskṛte saṃskṛtāni
Vocativesaṃskṛta saṃskṛte saṃskṛtāni
Accusativesaṃskṛtam saṃskṛte saṃskṛtāni
Instrumentalsaṃskṛtena saṃskṛtābhyām saṃskṛtaiḥ
Dativesaṃskṛtāya saṃskṛtābhyām saṃskṛtebhyaḥ
Ablativesaṃskṛtāt saṃskṛtābhyām saṃskṛtebhyaḥ
Genitivesaṃskṛtasya saṃskṛtayoḥ saṃskṛtānām
Locativesaṃskṛte saṃskṛtayoḥ saṃskṛteṣu

Compound saṃskṛta -

Adverb -saṃskṛtam -saṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria