Declension table of ?saṃsisṛkṣu

Deva

NeuterSingularDualPlural
Nominativesaṃsisṛkṣu saṃsisṛkṣuṇī saṃsisṛkṣūṇi
Vocativesaṃsisṛkṣu saṃsisṛkṣuṇī saṃsisṛkṣūṇi
Accusativesaṃsisṛkṣu saṃsisṛkṣuṇī saṃsisṛkṣūṇi
Instrumentalsaṃsisṛkṣuṇā saṃsisṛkṣubhyām saṃsisṛkṣubhiḥ
Dativesaṃsisṛkṣuṇe saṃsisṛkṣubhyām saṃsisṛkṣubhyaḥ
Ablativesaṃsisṛkṣuṇaḥ saṃsisṛkṣubhyām saṃsisṛkṣubhyaḥ
Genitivesaṃsisṛkṣuṇaḥ saṃsisṛkṣuṇoḥ saṃsisṛkṣūṇām
Locativesaṃsisṛkṣuṇi saṃsisṛkṣuṇoḥ saṃsisṛkṣuṣu

Compound saṃsisṛkṣu -

Adverb -saṃsisṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria