Declension table of ?saṃsiddharūpa

Deva

NeuterSingularDualPlural
Nominativesaṃsiddharūpam saṃsiddharūpe saṃsiddharūpāṇi
Vocativesaṃsiddharūpa saṃsiddharūpe saṃsiddharūpāṇi
Accusativesaṃsiddharūpam saṃsiddharūpe saṃsiddharūpāṇi
Instrumentalsaṃsiddharūpeṇa saṃsiddharūpābhyām saṃsiddharūpaiḥ
Dativesaṃsiddharūpāya saṃsiddharūpābhyām saṃsiddharūpebhyaḥ
Ablativesaṃsiddharūpāt saṃsiddharūpābhyām saṃsiddharūpebhyaḥ
Genitivesaṃsiddharūpasya saṃsiddharūpayoḥ saṃsiddharūpāṇām
Locativesaṃsiddharūpe saṃsiddharūpayoḥ saṃsiddharūpeṣu

Compound saṃsiddharūpa -

Adverb -saṃsiddharūpam -saṃsiddharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria