Declension table of ?saṃsiddharūpa

Deva

MasculineSingularDualPlural
Nominativesaṃsiddharūpaḥ saṃsiddharūpau saṃsiddharūpāḥ
Vocativesaṃsiddharūpa saṃsiddharūpau saṃsiddharūpāḥ
Accusativesaṃsiddharūpam saṃsiddharūpau saṃsiddharūpān
Instrumentalsaṃsiddharūpeṇa saṃsiddharūpābhyām saṃsiddharūpaiḥ saṃsiddharūpebhiḥ
Dativesaṃsiddharūpāya saṃsiddharūpābhyām saṃsiddharūpebhyaḥ
Ablativesaṃsiddharūpāt saṃsiddharūpābhyām saṃsiddharūpebhyaḥ
Genitivesaṃsiddharūpasya saṃsiddharūpayoḥ saṃsiddharūpāṇām
Locativesaṃsiddharūpe saṃsiddharūpayoḥ saṃsiddharūpeṣu

Compound saṃsiddharūpa -

Adverb -saṃsiddharūpam -saṃsiddharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria