Declension table of ?saṃsiddharasa

Deva

NeuterSingularDualPlural
Nominativesaṃsiddharasam saṃsiddharase saṃsiddharasāni
Vocativesaṃsiddharasa saṃsiddharase saṃsiddharasāni
Accusativesaṃsiddharasam saṃsiddharase saṃsiddharasāni
Instrumentalsaṃsiddharasena saṃsiddharasābhyām saṃsiddharasaiḥ
Dativesaṃsiddharasāya saṃsiddharasābhyām saṃsiddharasebhyaḥ
Ablativesaṃsiddharasāt saṃsiddharasābhyām saṃsiddharasebhyaḥ
Genitivesaṃsiddharasasya saṃsiddharasayoḥ saṃsiddharasānām
Locativesaṃsiddharase saṃsiddharasayoḥ saṃsiddharaseṣu

Compound saṃsiddharasa -

Adverb -saṃsiddharasam -saṃsiddharasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria