Declension table of ?saṃsevyā

Deva

FeminineSingularDualPlural
Nominativesaṃsevyā saṃsevye saṃsevyāḥ
Vocativesaṃsevye saṃsevye saṃsevyāḥ
Accusativesaṃsevyām saṃsevye saṃsevyāḥ
Instrumentalsaṃsevyayā saṃsevyābhyām saṃsevyābhiḥ
Dativesaṃsevyāyai saṃsevyābhyām saṃsevyābhyaḥ
Ablativesaṃsevyāyāḥ saṃsevyābhyām saṃsevyābhyaḥ
Genitivesaṃsevyāyāḥ saṃsevyayoḥ saṃsevyānām
Locativesaṃsevyāyām saṃsevyayoḥ saṃsevyāsu

Adverb -saṃsevyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria