Declension table of ?saṃsevya

Deva

NeuterSingularDualPlural
Nominativesaṃsevyam saṃsevye saṃsevyāni
Vocativesaṃsevya saṃsevye saṃsevyāni
Accusativesaṃsevyam saṃsevye saṃsevyāni
Instrumentalsaṃsevyena saṃsevyābhyām saṃsevyaiḥ
Dativesaṃsevyāya saṃsevyābhyām saṃsevyebhyaḥ
Ablativesaṃsevyāt saṃsevyābhyām saṃsevyebhyaḥ
Genitivesaṃsevyasya saṃsevyayoḥ saṃsevyānām
Locativesaṃsevye saṃsevyayoḥ saṃsevyeṣu

Compound saṃsevya -

Adverb -saṃsevyam -saṃsevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria