Declension table of ?saṃsevya

Deva

MasculineSingularDualPlural
Nominativesaṃsevyaḥ saṃsevyau saṃsevyāḥ
Vocativesaṃsevya saṃsevyau saṃsevyāḥ
Accusativesaṃsevyam saṃsevyau saṃsevyān
Instrumentalsaṃsevyena saṃsevyābhyām saṃsevyaiḥ saṃsevyebhiḥ
Dativesaṃsevyāya saṃsevyābhyām saṃsevyebhyaḥ
Ablativesaṃsevyāt saṃsevyābhyām saṃsevyebhyaḥ
Genitivesaṃsevyasya saṃsevyayoḥ saṃsevyānām
Locativesaṃsevye saṃsevyayoḥ saṃsevyeṣu

Compound saṃsevya -

Adverb -saṃsevyam -saṃsevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria