Declension table of ?saṃsevitrī

Deva

FeminineSingularDualPlural
Nominativesaṃsevitrī saṃsevitryau saṃsevitryaḥ
Vocativesaṃsevitri saṃsevitryau saṃsevitryaḥ
Accusativesaṃsevitrīm saṃsevitryau saṃsevitrīḥ
Instrumentalsaṃsevitryā saṃsevitrībhyām saṃsevitrībhiḥ
Dativesaṃsevitryai saṃsevitrībhyām saṃsevitrībhyaḥ
Ablativesaṃsevitryāḥ saṃsevitrībhyām saṃsevitrībhyaḥ
Genitivesaṃsevitryāḥ saṃsevitryoḥ saṃsevitrīṇām
Locativesaṃsevitryām saṃsevitryoḥ saṃsevitrīṣu

Compound saṃsevitri - saṃsevitrī -

Adverb -saṃsevitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria