Declension table of ?saṃsevitṛ

Deva

NeuterSingularDualPlural
Nominativesaṃsevitṛ saṃsevitṛṇī saṃsevitṝṇi
Vocativesaṃsevitṛ saṃsevitṛṇī saṃsevitṝṇi
Accusativesaṃsevitṛ saṃsevitṛṇī saṃsevitṝṇi
Instrumentalsaṃsevitṛṇā saṃsevitṛbhyām saṃsevitṛbhiḥ
Dativesaṃsevitṛṇe saṃsevitṛbhyām saṃsevitṛbhyaḥ
Ablativesaṃsevitṛṇaḥ saṃsevitṛbhyām saṃsevitṛbhyaḥ
Genitivesaṃsevitṛṇaḥ saṃsevitṛṇoḥ saṃsevitṝṇām
Locativesaṃsevitṛṇi saṃsevitṛṇoḥ saṃsevitṛṣu

Compound saṃsevitṛ -

Adverb -saṃsevitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria