Declension table of ?saṃsevinī

Deva

FeminineSingularDualPlural
Nominativesaṃsevinī saṃsevinyau saṃsevinyaḥ
Vocativesaṃsevini saṃsevinyau saṃsevinyaḥ
Accusativesaṃsevinīm saṃsevinyau saṃsevinīḥ
Instrumentalsaṃsevinyā saṃsevinībhyām saṃsevinībhiḥ
Dativesaṃsevinyai saṃsevinībhyām saṃsevinībhyaḥ
Ablativesaṃsevinyāḥ saṃsevinībhyām saṃsevinībhyaḥ
Genitivesaṃsevinyāḥ saṃsevinyoḥ saṃsevinīnām
Locativesaṃsevinyām saṃsevinyoḥ saṃsevinīṣu

Compound saṃsevini - saṃsevinī -

Adverb -saṃsevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria