Declension table of ?saṃsevin

Deva

MasculineSingularDualPlural
Nominativesaṃsevī saṃsevinau saṃsevinaḥ
Vocativesaṃsevin saṃsevinau saṃsevinaḥ
Accusativesaṃsevinam saṃsevinau saṃsevinaḥ
Instrumentalsaṃsevinā saṃsevibhyām saṃsevibhiḥ
Dativesaṃsevine saṃsevibhyām saṃsevibhyaḥ
Ablativesaṃsevinaḥ saṃsevibhyām saṃsevibhyaḥ
Genitivesaṃsevinaḥ saṃsevinoḥ saṃsevinām
Locativesaṃsevini saṃsevinoḥ saṃseviṣu

Compound saṃsevi -

Adverb -saṃsevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria