Declension table of ?saṃsevā

Deva

FeminineSingularDualPlural
Nominativesaṃsevā saṃseve saṃsevāḥ
Vocativesaṃseve saṃseve saṃsevāḥ
Accusativesaṃsevām saṃseve saṃsevāḥ
Instrumentalsaṃsevayā saṃsevābhyām saṃsevābhiḥ
Dativesaṃsevāyai saṃsevābhyām saṃsevābhyaḥ
Ablativesaṃsevāyāḥ saṃsevābhyām saṃsevābhyaḥ
Genitivesaṃsevāyāḥ saṃsevayoḥ saṃsevānām
Locativesaṃsevāyām saṃsevayoḥ saṃsevāsu

Adverb -saṃsevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria