Declension table of ?saṃseka

Deva

MasculineSingularDualPlural
Nominativesaṃsekaḥ saṃsekau saṃsekāḥ
Vocativesaṃseka saṃsekau saṃsekāḥ
Accusativesaṃsekam saṃsekau saṃsekān
Instrumentalsaṃsekena saṃsekābhyām saṃsekaiḥ saṃsekebhiḥ
Dativesaṃsekāya saṃsekābhyām saṃsekebhyaḥ
Ablativesaṃsekāt saṃsekābhyām saṃsekebhyaḥ
Genitivesaṃsekasya saṃsekayoḥ saṃsekānām
Locativesaṃseke saṃsekayoḥ saṃsekeṣu

Compound saṃseka -

Adverb -saṃsekam -saṃsekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria