Declension table of ?saṃsarpitā

Deva

FeminineSingularDualPlural
Nominativesaṃsarpitā saṃsarpite saṃsarpitāḥ
Vocativesaṃsarpite saṃsarpite saṃsarpitāḥ
Accusativesaṃsarpitām saṃsarpite saṃsarpitāḥ
Instrumentalsaṃsarpitayā saṃsarpitābhyām saṃsarpitābhiḥ
Dativesaṃsarpitāyai saṃsarpitābhyām saṃsarpitābhyaḥ
Ablativesaṃsarpitāyāḥ saṃsarpitābhyām saṃsarpitābhyaḥ
Genitivesaṃsarpitāyāḥ saṃsarpitayoḥ saṃsarpitānām
Locativesaṃsarpitāyām saṃsarpitayoḥ saṃsarpitāsu

Adverb -saṃsarpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria