Declension table of ?saṃsarpamāṇakā

Deva

FeminineSingularDualPlural
Nominativesaṃsarpamāṇakā saṃsarpamāṇake saṃsarpamāṇakāḥ
Vocativesaṃsarpamāṇake saṃsarpamāṇake saṃsarpamāṇakāḥ
Accusativesaṃsarpamāṇakām saṃsarpamāṇake saṃsarpamāṇakāḥ
Instrumentalsaṃsarpamāṇakayā saṃsarpamāṇakābhyām saṃsarpamāṇakābhiḥ
Dativesaṃsarpamāṇakāyai saṃsarpamāṇakābhyām saṃsarpamāṇakābhyaḥ
Ablativesaṃsarpamāṇakāyāḥ saṃsarpamāṇakābhyām saṃsarpamāṇakābhyaḥ
Genitivesaṃsarpamāṇakāyāḥ saṃsarpamāṇakayoḥ saṃsarpamāṇakānām
Locativesaṃsarpamāṇakāyām saṃsarpamāṇakayoḥ saṃsarpamāṇakāsu

Adverb -saṃsarpamāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria