Declension table of ?saṃsarpamāṇaka

Deva

MasculineSingularDualPlural
Nominativesaṃsarpamāṇakaḥ saṃsarpamāṇakau saṃsarpamāṇakāḥ
Vocativesaṃsarpamāṇaka saṃsarpamāṇakau saṃsarpamāṇakāḥ
Accusativesaṃsarpamāṇakam saṃsarpamāṇakau saṃsarpamāṇakān
Instrumentalsaṃsarpamāṇakena saṃsarpamāṇakābhyām saṃsarpamāṇakaiḥ saṃsarpamāṇakebhiḥ
Dativesaṃsarpamāṇakāya saṃsarpamāṇakābhyām saṃsarpamāṇakebhyaḥ
Ablativesaṃsarpamāṇakāt saṃsarpamāṇakābhyām saṃsarpamāṇakebhyaḥ
Genitivesaṃsarpamāṇakasya saṃsarpamāṇakayoḥ saṃsarpamāṇakānām
Locativesaṃsarpamāṇake saṃsarpamāṇakayoḥ saṃsarpamāṇakeṣu

Compound saṃsarpamāṇaka -

Adverb -saṃsarpamāṇakam -saṃsarpamāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria