Declension table of ?saṃsarpaddhvajinīvimardavilasaddhūlīmayī

Deva

FeminineSingularDualPlural
Nominativesaṃsarpaddhvajinīvimardavilasaddhūlīmayī saṃsarpaddhvajinīvimardavilasaddhūlīmayyau saṃsarpaddhvajinīvimardavilasaddhūlīmayyaḥ
Vocativesaṃsarpaddhvajinīvimardavilasaddhūlīmayi saṃsarpaddhvajinīvimardavilasaddhūlīmayyau saṃsarpaddhvajinīvimardavilasaddhūlīmayyaḥ
Accusativesaṃsarpaddhvajinīvimardavilasaddhūlīmayīm saṃsarpaddhvajinīvimardavilasaddhūlīmayyau saṃsarpaddhvajinīvimardavilasaddhūlīmayīḥ
Instrumentalsaṃsarpaddhvajinīvimardavilasaddhūlīmayyā saṃsarpaddhvajinīvimardavilasaddhūlīmayībhyām saṃsarpaddhvajinīvimardavilasaddhūlīmayībhiḥ
Dativesaṃsarpaddhvajinīvimardavilasaddhūlīmayyai saṃsarpaddhvajinīvimardavilasaddhūlīmayībhyām saṃsarpaddhvajinīvimardavilasaddhūlīmayībhyaḥ
Ablativesaṃsarpaddhvajinīvimardavilasaddhūlīmayyāḥ saṃsarpaddhvajinīvimardavilasaddhūlīmayībhyām saṃsarpaddhvajinīvimardavilasaddhūlīmayībhyaḥ
Genitivesaṃsarpaddhvajinīvimardavilasaddhūlīmayyāḥ saṃsarpaddhvajinīvimardavilasaddhūlīmayyoḥ saṃsarpaddhvajinīvimardavilasaddhūlīmayīnām
Locativesaṃsarpaddhvajinīvimardavilasaddhūlīmayyām saṃsarpaddhvajinīvimardavilasaddhūlīmayyoḥ saṃsarpaddhvajinīvimardavilasaddhūlīmayīṣu

Compound saṃsarpaddhvajinīvimardavilasaddhūlīmayi - saṃsarpaddhvajinīvimardavilasaddhūlīmayī -

Adverb -saṃsarpaddhvajinīvimardavilasaddhūlīmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria