Declension table of ?saṃsarpa

Deva

NeuterSingularDualPlural
Nominativesaṃsarpam saṃsarpe saṃsarpāṇi
Vocativesaṃsarpa saṃsarpe saṃsarpāṇi
Accusativesaṃsarpam saṃsarpe saṃsarpāṇi
Instrumentalsaṃsarpeṇa saṃsarpābhyām saṃsarpaiḥ
Dativesaṃsarpāya saṃsarpābhyām saṃsarpebhyaḥ
Ablativesaṃsarpāt saṃsarpābhyām saṃsarpebhyaḥ
Genitivesaṃsarpasya saṃsarpayoḥ saṃsarpāṇām
Locativesaṃsarpe saṃsarpayoḥ saṃsarpeṣu

Compound saṃsarpa -

Adverb -saṃsarpam -saṃsarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria