Declension table of ?saṃsarpa

Deva

MasculineSingularDualPlural
Nominativesaṃsarpaḥ saṃsarpau saṃsarpāḥ
Vocativesaṃsarpa saṃsarpau saṃsarpāḥ
Accusativesaṃsarpam saṃsarpau saṃsarpān
Instrumentalsaṃsarpeṇa saṃsarpābhyām saṃsarpaiḥ saṃsarpebhiḥ
Dativesaṃsarpāya saṃsarpābhyām saṃsarpebhyaḥ
Ablativesaṃsarpāt saṃsarpābhyām saṃsarpebhyaḥ
Genitivesaṃsarpasya saṃsarpayoḥ saṃsarpāṇām
Locativesaṃsarpe saṃsarpayoḥ saṃsarpeṣu

Compound saṃsarpa -

Adverb -saṃsarpam -saṃsarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria