Declension table of saṃsargitva

Deva

NeuterSingularDualPlural
Nominativesaṃsargitvam saṃsargitve saṃsargitvāni
Vocativesaṃsargitva saṃsargitve saṃsargitvāni
Accusativesaṃsargitvam saṃsargitve saṃsargitvāni
Instrumentalsaṃsargitvena saṃsargitvābhyām saṃsargitvaiḥ
Dativesaṃsargitvāya saṃsargitvābhyām saṃsargitvebhyaḥ
Ablativesaṃsargitvāt saṃsargitvābhyām saṃsargitvebhyaḥ
Genitivesaṃsargitvasya saṃsargitvayoḥ saṃsargitvānām
Locativesaṃsargitve saṃsargitvayoḥ saṃsargitveṣu

Compound saṃsargitva -

Adverb -saṃsargitvam -saṃsargitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria