Declension table of saṃsargitā

Deva

FeminineSingularDualPlural
Nominativesaṃsargitā saṃsargite saṃsargitāḥ
Vocativesaṃsargite saṃsargite saṃsargitāḥ
Accusativesaṃsargitām saṃsargite saṃsargitāḥ
Instrumentalsaṃsargitayā saṃsargitābhyām saṃsargitābhiḥ
Dativesaṃsargitāyai saṃsargitābhyām saṃsargitābhyaḥ
Ablativesaṃsargitāyāḥ saṃsargitābhyām saṃsargitābhyaḥ
Genitivesaṃsargitāyāḥ saṃsargitayoḥ saṃsargitānām
Locativesaṃsargitāyām saṃsargitayoḥ saṃsargitāsu

Adverb -saṃsargitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria