Declension table of ?saṃsargī

Deva

FeminineSingularDualPlural
Nominativesaṃsargī saṃsargyau saṃsargyaḥ
Vocativesaṃsargi saṃsargyau saṃsargyaḥ
Accusativesaṃsargīm saṃsargyau saṃsargīḥ
Instrumentalsaṃsargyā saṃsargībhyām saṃsargībhiḥ
Dativesaṃsargyai saṃsargībhyām saṃsargībhyaḥ
Ablativesaṃsargyāḥ saṃsargībhyām saṃsargībhyaḥ
Genitivesaṃsargyāḥ saṃsargyoḥ saṃsargīṇām
Locativesaṃsargyām saṃsargyoḥ saṃsargīṣu

Compound saṃsargi - saṃsargī -

Adverb -saṃsargi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria