Declension table of ?saṃsargiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃsargiṇī saṃsargiṇyau saṃsargiṇyaḥ
Vocativesaṃsargiṇi saṃsargiṇyau saṃsargiṇyaḥ
Accusativesaṃsargiṇīm saṃsargiṇyau saṃsargiṇīḥ
Instrumentalsaṃsargiṇyā saṃsargiṇībhyām saṃsargiṇībhiḥ
Dativesaṃsargiṇyai saṃsargiṇībhyām saṃsargiṇībhyaḥ
Ablativesaṃsargiṇyāḥ saṃsargiṇībhyām saṃsargiṇībhyaḥ
Genitivesaṃsargiṇyāḥ saṃsargiṇyoḥ saṃsargiṇīnām
Locativesaṃsargiṇyām saṃsargiṇyoḥ saṃsargiṇīṣu

Compound saṃsargiṇi - saṃsargiṇī -

Adverb -saṃsargiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria