Declension table of ?saṃsargavat

Deva

MasculineSingularDualPlural
Nominativesaṃsargavān saṃsargavantau saṃsargavantaḥ
Vocativesaṃsargavan saṃsargavantau saṃsargavantaḥ
Accusativesaṃsargavantam saṃsargavantau saṃsargavataḥ
Instrumentalsaṃsargavatā saṃsargavadbhyām saṃsargavadbhiḥ
Dativesaṃsargavate saṃsargavadbhyām saṃsargavadbhyaḥ
Ablativesaṃsargavataḥ saṃsargavadbhyām saṃsargavadbhyaḥ
Genitivesaṃsargavataḥ saṃsargavatoḥ saṃsargavatām
Locativesaṃsargavati saṃsargavatoḥ saṃsargavatsu

Compound saṃsargavat -

Adverb -saṃsargavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria