Declension table of saṃsarga

Deva

MasculineSingularDualPlural
Nominativesaṃsargaḥ saṃsargau saṃsargāḥ
Vocativesaṃsarga saṃsargau saṃsargāḥ
Accusativesaṃsargam saṃsargau saṃsargān
Instrumentalsaṃsargeṇa saṃsargābhyām saṃsargaiḥ saṃsargebhiḥ
Dativesaṃsargāya saṃsargābhyām saṃsargebhyaḥ
Ablativesaṃsargāt saṃsargābhyām saṃsargebhyaḥ
Genitivesaṃsargasya saṃsargayoḥ saṃsargāṇām
Locativesaṃsarge saṃsargayoḥ saṃsargeṣu

Compound saṃsarga -

Adverb -saṃsargam -saṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria