Declension table of ?saṃsakti

Deva

FeminineSingularDualPlural
Nominativesaṃsaktiḥ saṃsaktī saṃsaktayaḥ
Vocativesaṃsakte saṃsaktī saṃsaktayaḥ
Accusativesaṃsaktim saṃsaktī saṃsaktīḥ
Instrumentalsaṃsaktyā saṃsaktibhyām saṃsaktibhiḥ
Dativesaṃsaktyai saṃsaktaye saṃsaktibhyām saṃsaktibhyaḥ
Ablativesaṃsaktyāḥ saṃsakteḥ saṃsaktibhyām saṃsaktibhyaḥ
Genitivesaṃsaktyāḥ saṃsakteḥ saṃsaktyoḥ saṃsaktīnām
Locativesaṃsaktyām saṃsaktau saṃsaktyoḥ saṃsaktiṣu

Compound saṃsakti -

Adverb -saṃsakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria