Declension table of ?saṃsaktayuga

Deva

NeuterSingularDualPlural
Nominativesaṃsaktayugam saṃsaktayuge saṃsaktayugāni
Vocativesaṃsaktayuga saṃsaktayuge saṃsaktayugāni
Accusativesaṃsaktayugam saṃsaktayuge saṃsaktayugāni
Instrumentalsaṃsaktayugena saṃsaktayugābhyām saṃsaktayugaiḥ
Dativesaṃsaktayugāya saṃsaktayugābhyām saṃsaktayugebhyaḥ
Ablativesaṃsaktayugāt saṃsaktayugābhyām saṃsaktayugebhyaḥ
Genitivesaṃsaktayugasya saṃsaktayugayoḥ saṃsaktayugānām
Locativesaṃsaktayuge saṃsaktayugayoḥ saṃsaktayugeṣu

Compound saṃsaktayuga -

Adverb -saṃsaktayugam -saṃsaktayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria