Declension table of ?saṃsaktayuga

Deva

MasculineSingularDualPlural
Nominativesaṃsaktayugaḥ saṃsaktayugau saṃsaktayugāḥ
Vocativesaṃsaktayuga saṃsaktayugau saṃsaktayugāḥ
Accusativesaṃsaktayugam saṃsaktayugau saṃsaktayugān
Instrumentalsaṃsaktayugena saṃsaktayugābhyām saṃsaktayugaiḥ saṃsaktayugebhiḥ
Dativesaṃsaktayugāya saṃsaktayugābhyām saṃsaktayugebhyaḥ
Ablativesaṃsaktayugāt saṃsaktayugābhyām saṃsaktayugebhyaḥ
Genitivesaṃsaktayugasya saṃsaktayugayoḥ saṃsaktayugānām
Locativesaṃsaktayuge saṃsaktayugayoḥ saṃsaktayugeṣu

Compound saṃsaktayuga -

Adverb -saṃsaktayugam -saṃsaktayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria