Declension table of ?saṃsaktavadanāśvāsā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktavadanāśvāsā saṃsaktavadanāśvāse saṃsaktavadanāśvāsāḥ
Vocativesaṃsaktavadanāśvāse saṃsaktavadanāśvāse saṃsaktavadanāśvāsāḥ
Accusativesaṃsaktavadanāśvāsām saṃsaktavadanāśvāse saṃsaktavadanāśvāsāḥ
Instrumentalsaṃsaktavadanāśvāsayā saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsābhiḥ
Dativesaṃsaktavadanāśvāsāyai saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsābhyaḥ
Ablativesaṃsaktavadanāśvāsāyāḥ saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsābhyaḥ
Genitivesaṃsaktavadanāśvāsāyāḥ saṃsaktavadanāśvāsayoḥ saṃsaktavadanāśvāsānām
Locativesaṃsaktavadanāśvāsāyām saṃsaktavadanāśvāsayoḥ saṃsaktavadanāśvāsāsu

Adverb -saṃsaktavadanāśvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria