Declension table of ?saṃsaktatā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktatā saṃsaktate saṃsaktatāḥ
Vocativesaṃsaktate saṃsaktate saṃsaktatāḥ
Accusativesaṃsaktatām saṃsaktate saṃsaktatāḥ
Instrumentalsaṃsaktatayā saṃsaktatābhyām saṃsaktatābhiḥ
Dativesaṃsaktatāyai saṃsaktatābhyām saṃsaktatābhyaḥ
Ablativesaṃsaktatāyāḥ saṃsaktatābhyām saṃsaktatābhyaḥ
Genitivesaṃsaktatāyāḥ saṃsaktatayoḥ saṃsaktatānām
Locativesaṃsaktatāyām saṃsaktatayoḥ saṃsaktatāsu

Adverb -saṃsaktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria