Declension table of ?saṃsaktamanasā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktamanasā saṃsaktamanase saṃsaktamanasāḥ
Vocativesaṃsaktamanase saṃsaktamanase saṃsaktamanasāḥ
Accusativesaṃsaktamanasām saṃsaktamanase saṃsaktamanasāḥ
Instrumentalsaṃsaktamanasayā saṃsaktamanasābhyām saṃsaktamanasābhiḥ
Dativesaṃsaktamanasāyai saṃsaktamanasābhyām saṃsaktamanasābhyaḥ
Ablativesaṃsaktamanasāyāḥ saṃsaktamanasābhyām saṃsaktamanasābhyaḥ
Genitivesaṃsaktamanasāyāḥ saṃsaktamanasayoḥ saṃsaktamanasānām
Locativesaṃsaktamanasāyām saṃsaktamanasayoḥ saṃsaktamanasāsu

Adverb -saṃsaktamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria