Declension table of ?saṃsaktajalā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktajalā saṃsaktajale saṃsaktajalāḥ
Vocativesaṃsaktajale saṃsaktajale saṃsaktajalāḥ
Accusativesaṃsaktajalām saṃsaktajale saṃsaktajalāḥ
Instrumentalsaṃsaktajalayā saṃsaktajalābhyām saṃsaktajalābhiḥ
Dativesaṃsaktajalāyai saṃsaktajalābhyām saṃsaktajalābhyaḥ
Ablativesaṃsaktajalāyāḥ saṃsaktajalābhyām saṃsaktajalābhyaḥ
Genitivesaṃsaktajalāyāḥ saṃsaktajalayoḥ saṃsaktajalānām
Locativesaṃsaktajalāyām saṃsaktajalayoḥ saṃsaktajalāsu

Adverb -saṃsaktajalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria