Declension table of ?saṃsaktajala

Deva

MasculineSingularDualPlural
Nominativesaṃsaktajalaḥ saṃsaktajalau saṃsaktajalāḥ
Vocativesaṃsaktajala saṃsaktajalau saṃsaktajalāḥ
Accusativesaṃsaktajalam saṃsaktajalau saṃsaktajalān
Instrumentalsaṃsaktajalena saṃsaktajalābhyām saṃsaktajalaiḥ saṃsaktajalebhiḥ
Dativesaṃsaktajalāya saṃsaktajalābhyām saṃsaktajalebhyaḥ
Ablativesaṃsaktajalāt saṃsaktajalābhyām saṃsaktajalebhyaḥ
Genitivesaṃsaktajalasya saṃsaktajalayoḥ saṃsaktajalānām
Locativesaṃsaktajale saṃsaktajalayoḥ saṃsaktajaleṣu

Compound saṃsaktajala -

Adverb -saṃsaktajalam -saṃsaktajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria