Declension table of ?saṃsaktahasta

Deva

NeuterSingularDualPlural
Nominativesaṃsaktahastam saṃsaktahaste saṃsaktahastāni
Vocativesaṃsaktahasta saṃsaktahaste saṃsaktahastāni
Accusativesaṃsaktahastam saṃsaktahaste saṃsaktahastāni
Instrumentalsaṃsaktahastena saṃsaktahastābhyām saṃsaktahastaiḥ
Dativesaṃsaktahastāya saṃsaktahastābhyām saṃsaktahastebhyaḥ
Ablativesaṃsaktahastāt saṃsaktahastābhyām saṃsaktahastebhyaḥ
Genitivesaṃsaktahastasya saṃsaktahastayoḥ saṃsaktahastānām
Locativesaṃsaktahaste saṃsaktahastayoḥ saṃsaktahasteṣu

Compound saṃsaktahasta -

Adverb -saṃsaktahastam -saṃsaktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria