Declension table of ?saṃsaktacitta

Deva

NeuterSingularDualPlural
Nominativesaṃsaktacittam saṃsaktacitte saṃsaktacittāni
Vocativesaṃsaktacitta saṃsaktacitte saṃsaktacittāni
Accusativesaṃsaktacittam saṃsaktacitte saṃsaktacittāni
Instrumentalsaṃsaktacittena saṃsaktacittābhyām saṃsaktacittaiḥ
Dativesaṃsaktacittāya saṃsaktacittābhyām saṃsaktacittebhyaḥ
Ablativesaṃsaktacittāt saṃsaktacittābhyām saṃsaktacittebhyaḥ
Genitivesaṃsaktacittasya saṃsaktacittayoḥ saṃsaktacittānām
Locativesaṃsaktacitte saṃsaktacittayoḥ saṃsaktacitteṣu

Compound saṃsaktacitta -

Adverb -saṃsaktacittam -saṃsaktacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria