Declension table of ?saṃsaktacetasā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktacetasā saṃsaktacetase saṃsaktacetasāḥ
Vocativesaṃsaktacetase saṃsaktacetase saṃsaktacetasāḥ
Accusativesaṃsaktacetasām saṃsaktacetase saṃsaktacetasāḥ
Instrumentalsaṃsaktacetasayā saṃsaktacetasābhyām saṃsaktacetasābhiḥ
Dativesaṃsaktacetasāyai saṃsaktacetasābhyām saṃsaktacetasābhyaḥ
Ablativesaṃsaktacetasāyāḥ saṃsaktacetasābhyām saṃsaktacetasābhyaḥ
Genitivesaṃsaktacetasāyāḥ saṃsaktacetasayoḥ saṃsaktacetasānām
Locativesaṃsaktacetasāyām saṃsaktacetasayoḥ saṃsaktacetasāsu

Adverb -saṃsaktacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria