Declension table of saṃsakta

Deva

MasculineSingularDualPlural
Nominativesaṃsaktaḥ saṃsaktau saṃsaktāḥ
Vocativesaṃsakta saṃsaktau saṃsaktāḥ
Accusativesaṃsaktam saṃsaktau saṃsaktān
Instrumentalsaṃsaktena saṃsaktābhyām saṃsaktaiḥ saṃsaktebhiḥ
Dativesaṃsaktāya saṃsaktābhyām saṃsaktebhyaḥ
Ablativesaṃsaktāt saṃsaktābhyām saṃsaktebhyaḥ
Genitivesaṃsaktasya saṃsaktayoḥ saṃsaktānām
Locativesaṃsakte saṃsaktayoḥ saṃsakteṣu

Compound saṃsakta -

Adverb -saṃsaktam -saṃsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria