Declension table of ?saṃsajjamāna

Deva

NeuterSingularDualPlural
Nominativesaṃsajjamānam saṃsajjamāne saṃsajjamānāni
Vocativesaṃsajjamāna saṃsajjamāne saṃsajjamānāni
Accusativesaṃsajjamānam saṃsajjamāne saṃsajjamānāni
Instrumentalsaṃsajjamānena saṃsajjamānābhyām saṃsajjamānaiḥ
Dativesaṃsajjamānāya saṃsajjamānābhyām saṃsajjamānebhyaḥ
Ablativesaṃsajjamānāt saṃsajjamānābhyām saṃsajjamānebhyaḥ
Genitivesaṃsajjamānasya saṃsajjamānayoḥ saṃsajjamānānām
Locativesaṃsajjamāne saṃsajjamānayoḥ saṃsajjamāneṣu

Compound saṃsajjamāna -

Adverb -saṃsajjamānam -saṃsajjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria