Declension table of ?saṃsaha

Deva

MasculineSingularDualPlural
Nominativesaṃsahaḥ saṃsahau saṃsahāḥ
Vocativesaṃsaha saṃsahau saṃsahāḥ
Accusativesaṃsaham saṃsahau saṃsahān
Instrumentalsaṃsahena saṃsahābhyām saṃsahaiḥ saṃsahebhiḥ
Dativesaṃsahāya saṃsahābhyām saṃsahebhyaḥ
Ablativesaṃsahāt saṃsahābhyām saṃsahebhyaḥ
Genitivesaṃsahasya saṃsahayoḥ saṃsahānām
Locativesaṃsahe saṃsahayoḥ saṃsaheṣu

Compound saṃsaha -

Adverb -saṃsaham -saṃsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria